B 394-57 Śivamānasīpūjā

Manuscript culture infobox

Filmed in: B 394/57
Title: Śivamānasīpūjā
Dimensions: 19.3 x 9.6 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1840
Acc No.: NAK 1/1370
Remarks:

Reel No. B 394/57

Inventory No. 66244

Title Śivamānasapūjā

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.3 x 9.6 cm

Binding Hole

Folios 1

Lines per Folio 8

Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin

Scribe Vidyā Bahādura Miśra

Date of Copying SAM 1840

Place of Deposit NAK

Accession No. 1/1370

Manuscript Features

The text has been copied in corrupt Sanskrit.

Excerpts

Complete transcript

śrīgaṇeśāya namaḥ ||

ātmā tvaṃ girikanyake paricarā prāṇaṃ śarīraṃ gṛhaṃ,
pūjā te viṣayopabhogaracanā samyak samādhisthitaṃ ||
saṃcāraṃ paṭayo pradakṣiṇavidhau stotraṃ ca sarvā giro,
yad yat karma karoti tat tad akhilaṃ mātas tadārādhanaṃ || 1 ||

ratnai kalpitam āsanaṃ himajalai snānaṃ ca divyāṃbaraiḥ
nānāratnavibhūṣaṇaṃ mṛgamadomodākṛtaṃ caṃdanaṃ ||
jātīcaṃpakaketakīviracitaṃ puṣpaṃ ca dhūpaṃ tathā
dīpaṃ devi mayā nidhe tava kṛtaṃ saṃkalpitaṃ mānasaiḥ || 2 ||

sauvarṇaṃ navaratnaṣaṃḍakhacitaṃ pātraṃ sudhāmāmiṣaṃ,
bhakṣaṃ cāṣṭavidhaṃ vasiṣṭham asanaṃ raṃbhāphalaṃ pārcitaṃ \
sākaṃ bahūmṛtopamaṃ dadhinavaṃ karpūrakhaṃḍojvalaṃ,
tāṃbūlaṃ manasā mayā viracitaṃ pūjopacārānvitaṃ || 3 ||

chatraṃ cāmarayugmakaṃ vyajanakaṃ cādarśanaṃ nirmmalaṃ,
śaṃkhaṃ bherimṛdaṃgakāmalakalā nityaṃ ca gītaṃ tathā ||
ṣāṣṭāṃgaṃ praṇati statī bahuvidhā tetat samastaṃ mayā,
saṃkalpena samarpitaṃ tava śive pūrṇāstu me mānasaiḥ || 4 ||

iti vedāṃgaprakaraṇe mānasīpujāvidhiḥ samāptaḥ ||
samvat 1840 sāla mārgaśiravadi 13 śanivāre likhitaṃ vidyābāhādūramiśra || pūjanārthī, paṭhanārthī subbā śrīphaujasiṃrāya (fol. 1)

Microfilm Details

Reel No. B 394/57

Date of Filming 13-02-1973

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 27-01-2011