B 394-57 Śivamānasīpūjā
Manuscript culture infobox
Filmed in: B 394/57
Title: Śivamānasīpūjā
Dimensions: 19.3 x 9.6 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1840
Acc No.: NAK 1/1370
Remarks:
Reel No. B 394/57
Inventory No. 66244
Title Śivamānasapūjā
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 19.3 x 9.6 cm
Binding Hole
Folios 1
Lines per Folio 8
Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin
Scribe Vidyā Bahādura Miśra
Date of Copying SAM 1840
Place of Deposit NAK
Accession No. 1/1370
Manuscript Features
The text has been copied in corrupt Sanskrit.
Excerpts
Complete transcript
śrīgaṇeśāya namaḥ ||
ātmā tvaṃ girikanyake paricarā prāṇaṃ śarīraṃ gṛhaṃ,
pūjā te viṣayopabhogaracanā samyak samādhisthitaṃ ||
saṃcāraṃ paṭayo pradakṣiṇavidhau stotraṃ ca sarvā giro,
yad yat karma karoti tat tad akhilaṃ mātas tadārādhanaṃ || 1 ||
ratnai kalpitam āsanaṃ himajalai snānaṃ ca divyāṃbaraiḥ
nānāratnavibhūṣaṇaṃ mṛgamadomodākṛtaṃ caṃdanaṃ ||
jātīcaṃpakaketakīviracitaṃ puṣpaṃ ca dhūpaṃ tathā
dīpaṃ devi mayā nidhe tava kṛtaṃ saṃkalpitaṃ mānasaiḥ || 2 ||
sauvarṇaṃ navaratnaṣaṃḍakhacitaṃ pātraṃ sudhāmāmiṣaṃ,
bhakṣaṃ cāṣṭavidhaṃ vasiṣṭham asanaṃ raṃbhāphalaṃ pārcitaṃ \
sākaṃ bahūmṛtopamaṃ dadhinavaṃ karpūrakhaṃḍojvalaṃ,
tāṃbūlaṃ manasā mayā viracitaṃ pūjopacārānvitaṃ || 3 ||
chatraṃ cāmarayugmakaṃ vyajanakaṃ cādarśanaṃ nirmmalaṃ,
śaṃkhaṃ bherimṛdaṃgakāmalakalā nityaṃ ca gītaṃ tathā ||
ṣāṣṭāṃgaṃ praṇati statī bahuvidhā tetat samastaṃ mayā,
saṃkalpena samarpitaṃ tava śive pūrṇāstu me mānasaiḥ || 4 ||
iti vedāṃgaprakaraṇe mānasīpujāvidhiḥ samāptaḥ ||
samvat 1840 sāla mārgaśiravadi 13 śanivāre likhitaṃ vidyābāhādūramiśra || pūjanārthī, paṭhanārthī subbā śrīphaujasiṃrāya (fol. 1)
Microfilm Details
Reel No. B 394/57
Date of Filming 13-02-1973
Exposures 4
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 27-01-2011